Declension table of raṅgarāja

Deva

MasculineSingularDualPlural
Nominativeraṅgarājaḥ raṅgarājau raṅgarājāḥ
Vocativeraṅgarāja raṅgarājau raṅgarājāḥ
Accusativeraṅgarājam raṅgarājau raṅgarājān
Instrumentalraṅgarājena raṅgarājābhyām raṅgarājaiḥ raṅgarājebhiḥ
Dativeraṅgarājāya raṅgarājābhyām raṅgarājebhyaḥ
Ablativeraṅgarājāt raṅgarājābhyām raṅgarājebhyaḥ
Genitiveraṅgarājasya raṅgarājayoḥ raṅgarājānām
Locativeraṅgarāje raṅgarājayoḥ raṅgarājeṣu

Compound raṅgarāja -

Adverb -raṅgarājam -raṅgarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria