Declension table of raṅgapūjana

Deva

NeuterSingularDualPlural
Nominativeraṅgapūjanam raṅgapūjane raṅgapūjanāni
Vocativeraṅgapūjana raṅgapūjane raṅgapūjanāni
Accusativeraṅgapūjanam raṅgapūjane raṅgapūjanāni
Instrumentalraṅgapūjanena raṅgapūjanābhyām raṅgapūjanaiḥ
Dativeraṅgapūjanāya raṅgapūjanābhyām raṅgapūjanebhyaḥ
Ablativeraṅgapūjanāt raṅgapūjanābhyām raṅgapūjanebhyaḥ
Genitiveraṅgapūjanasya raṅgapūjanayoḥ raṅgapūjanānām
Locativeraṅgapūjane raṅgapūjanayoḥ raṅgapūjaneṣu

Compound raṅgapūjana -

Adverb -raṅgapūjanam -raṅgapūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria