Declension table of ?raṅgapatākā

Deva

FeminineSingularDualPlural
Nominativeraṅgapatākā raṅgapatāke raṅgapatākāḥ
Vocativeraṅgapatāke raṅgapatāke raṅgapatākāḥ
Accusativeraṅgapatākām raṅgapatāke raṅgapatākāḥ
Instrumentalraṅgapatākayā raṅgapatākābhyām raṅgapatākābhiḥ
Dativeraṅgapatākāyai raṅgapatākābhyām raṅgapatākābhyaḥ
Ablativeraṅgapatākāyāḥ raṅgapatākābhyām raṅgapatākābhyaḥ
Genitiveraṅgapatākāyāḥ raṅgapatākayoḥ raṅgapatākānām
Locativeraṅgapatākāyām raṅgapatākayoḥ raṅgapatākāsu

Adverb -raṅgapatākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria