सुबन्तावली ?रङ्गपताका

Roma

स्त्रीएकद्विबहु
प्रथमारङ्गपताका रङ्गपताके रङ्गपताकाः
सम्बोधनम्रङ्गपताके रङ्गपताके रङ्गपताकाः
द्वितीयारङ्गपताकाम् रङ्गपताके रङ्गपताकाः
तृतीयारङ्गपताकया रङ्गपताकाभ्याम् रङ्गपताकाभिः
चतुर्थीरङ्गपताकायै रङ्गपताकाभ्याम् रङ्गपताकाभ्यः
पञ्चमीरङ्गपताकायाः रङ्गपताकाभ्याम् रङ्गपताकाभ्यः
षष्ठीरङ्गपताकायाः रङ्गपताकयोः रङ्गपताकानाम्
सप्तमीरङ्गपताकायाम् रङ्गपताकयोः रङ्गपताकासु

अव्यय ॰रङ्गपताकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria