Declension table of racita

Deva

MasculineSingularDualPlural
Nominativeracitaḥ racitau racitāḥ
Vocativeracita racitau racitāḥ
Accusativeracitam racitau racitān
Instrumentalracitena racitābhyām racitaiḥ racitebhiḥ
Dativeracitāya racitābhyām racitebhyaḥ
Ablativeracitāt racitābhyām racitebhyaḥ
Genitiveracitasya racitayoḥ racitānām
Locativeracite racitayoḥ raciteṣu

Compound racita -

Adverb -racitam -racitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria