सुबन्तावली रभसपाल

Roma

पुमान्एकद्विबहु
प्रथमारभसपालः रभसपालौ रभसपालाः
सम्बोधनम्रभसपाल रभसपालौ रभसपालाः
द्वितीयारभसपालम् रभसपालौ रभसपालान्
तृतीयारभसपालेन रभसपालाभ्याम् रभसपालैः रभसपालेभिः
चतुर्थीरभसपालाय रभसपालाभ्याम् रभसपालेभ्यः
पञ्चमीरभसपालात् रभसपालाभ्याम् रभसपालेभ्यः
षष्ठीरभसपालस्य रभसपालयोः रभसपालानाम्
सप्तमीरभसपाले रभसपालयोः रभसपालेषु

समास रभसपाल

अव्यय ॰रभसपालम् ॰रभसपालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria