Declension table of rabhasakoṣa

Deva

MasculineSingularDualPlural
Nominativerabhasakoṣaḥ rabhasakoṣau rabhasakoṣāḥ
Vocativerabhasakoṣa rabhasakoṣau rabhasakoṣāḥ
Accusativerabhasakoṣam rabhasakoṣau rabhasakoṣān
Instrumentalrabhasakoṣeṇa rabhasakoṣābhyām rabhasakoṣaiḥ rabhasakoṣebhiḥ
Dativerabhasakoṣāya rabhasakoṣābhyām rabhasakoṣebhyaḥ
Ablativerabhasakoṣāt rabhasakoṣābhyām rabhasakoṣebhyaḥ
Genitiverabhasakoṣasya rabhasakoṣayoḥ rabhasakoṣāṇām
Locativerabhasakoṣe rabhasakoṣayoḥ rabhasakoṣeṣu

Compound rabhasakoṣa -

Adverb -rabhasakoṣam -rabhasakoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria