Declension table of rabhasa

Deva

NeuterSingularDualPlural
Nominativerabhasam rabhase rabhasāni
Vocativerabhasa rabhase rabhasāni
Accusativerabhasam rabhase rabhasāni
Instrumentalrabhasena rabhasābhyām rabhasaiḥ
Dativerabhasāya rabhasābhyām rabhasebhyaḥ
Ablativerabhasāt rabhasābhyām rabhasebhyaḥ
Genitiverabhasasya rabhasayoḥ rabhasānām
Locativerabhase rabhasayoḥ rabhaseṣu

Compound rabhasa -

Adverb -rabhasam -rabhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria