Declension table of rāvaṇi

Deva

MasculineSingularDualPlural
Nominativerāvaṇiḥ rāvaṇī rāvaṇayaḥ
Vocativerāvaṇe rāvaṇī rāvaṇayaḥ
Accusativerāvaṇim rāvaṇī rāvaṇīn
Instrumentalrāvaṇinā rāvaṇibhyām rāvaṇibhiḥ
Dativerāvaṇaye rāvaṇibhyām rāvaṇibhyaḥ
Ablativerāvaṇeḥ rāvaṇibhyām rāvaṇibhyaḥ
Genitiverāvaṇeḥ rāvaṇyoḥ rāvaṇīnām
Locativerāvaṇau rāvaṇyoḥ rāvaṇiṣu

Compound rāvaṇi -

Adverb -rāvaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria