Declension table of rāti

Deva

MasculineSingularDualPlural
Nominativerātiḥ rātī rātayaḥ
Vocativerāte rātī rātayaḥ
Accusativerātim rātī rātīn
Instrumentalrātinā rātibhyām rātibhiḥ
Dativerātaye rātibhyām rātibhyaḥ
Ablativerāteḥ rātibhyām rātibhyaḥ
Genitiverāteḥ rātyoḥ rātīnām
Locativerātau rātyoḥ rātiṣu

Compound rāti -

Adverb -rāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria