Declension table of rāta

Deva

MasculineSingularDualPlural
Nominativerātaḥ rātau rātāḥ
Vocativerāta rātau rātāḥ
Accusativerātam rātau rātān
Instrumentalrātena rātābhyām rātaiḥ rātebhiḥ
Dativerātāya rātābhyām rātebhyaḥ
Ablativerātāt rātābhyām rātebhyaḥ
Genitiverātasya rātayoḥ rātānām
Locativerāte rātayoḥ rāteṣu

Compound rāta -

Adverb -rātam -rātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria