Declension table of rāsamaṇḍala

Deva

NeuterSingularDualPlural
Nominativerāsamaṇḍalam rāsamaṇḍale rāsamaṇḍalāni
Vocativerāsamaṇḍala rāsamaṇḍale rāsamaṇḍalāni
Accusativerāsamaṇḍalam rāsamaṇḍale rāsamaṇḍalāni
Instrumentalrāsamaṇḍalena rāsamaṇḍalābhyām rāsamaṇḍalaiḥ
Dativerāsamaṇḍalāya rāsamaṇḍalābhyām rāsamaṇḍalebhyaḥ
Ablativerāsamaṇḍalāt rāsamaṇḍalābhyām rāsamaṇḍalebhyaḥ
Genitiverāsamaṇḍalasya rāsamaṇḍalayoḥ rāsamaṇḍalānām
Locativerāsamaṇḍale rāsamaṇḍalayoḥ rāsamaṇḍaleṣu

Compound rāsamaṇḍala -

Adverb -rāsamaṇḍalam -rāsamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria