सुबन्तावली ?रामयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारामयिष्यन्ती रामयिष्यन्त्यौ रामयिष्यन्त्यः
सम्बोधनम्रामयिष्यन्ति रामयिष्यन्त्यौ रामयिष्यन्त्यः
द्वितीयारामयिष्यन्तीम् रामयिष्यन्त्यौ रामयिष्यन्तीः
तृतीयारामयिष्यन्त्या रामयिष्यन्तीभ्याम् रामयिष्यन्तीभिः
चतुर्थीरामयिष्यन्त्यै रामयिष्यन्तीभ्याम् रामयिष्यन्तीभ्यः
पञ्चमीरामयिष्यन्त्याः रामयिष्यन्तीभ्याम् रामयिष्यन्तीभ्यः
षष्ठीरामयिष्यन्त्याः रामयिष्यन्त्योः रामयिष्यन्तीनाम्
सप्तमीरामयिष्यन्त्याम् रामयिष्यन्त्योः रामयिष्यन्तीषु

समास रामयिष्यन्ति रामयिष्यन्ती

अव्यय ॰रामयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria