Declension table of ?rāmayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerāmayiṣyamāṇaḥ rāmayiṣyamāṇau rāmayiṣyamāṇāḥ
Vocativerāmayiṣyamāṇa rāmayiṣyamāṇau rāmayiṣyamāṇāḥ
Accusativerāmayiṣyamāṇam rāmayiṣyamāṇau rāmayiṣyamāṇān
Instrumentalrāmayiṣyamāṇena rāmayiṣyamāṇābhyām rāmayiṣyamāṇaiḥ rāmayiṣyamāṇebhiḥ
Dativerāmayiṣyamāṇāya rāmayiṣyamāṇābhyām rāmayiṣyamāṇebhyaḥ
Ablativerāmayiṣyamāṇāt rāmayiṣyamāṇābhyām rāmayiṣyamāṇebhyaḥ
Genitiverāmayiṣyamāṇasya rāmayiṣyamāṇayoḥ rāmayiṣyamāṇānām
Locativerāmayiṣyamāṇe rāmayiṣyamāṇayoḥ rāmayiṣyamāṇeṣu

Compound rāmayiṣyamāṇa -

Adverb -rāmayiṣyamāṇam -rāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria