सुबन्तावली ?रामयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारामयिष्यमाणः रामयिष्यमाणौ रामयिष्यमाणाः
सम्बोधनम्रामयिष्यमाण रामयिष्यमाणौ रामयिष्यमाणाः
द्वितीयारामयिष्यमाणम् रामयिष्यमाणौ रामयिष्यमाणान्
तृतीयारामयिष्यमाणेन रामयिष्यमाणाभ्याम् रामयिष्यमाणैः रामयिष्यमाणेभिः
चतुर्थीरामयिष्यमाणाय रामयिष्यमाणाभ्याम् रामयिष्यमाणेभ्यः
पञ्चमीरामयिष्यमाणात् रामयिष्यमाणाभ्याम् रामयिष्यमाणेभ्यः
षष्ठीरामयिष्यमाणस्य रामयिष्यमाणयोः रामयिष्यमाणानाम्
सप्तमीरामयिष्यमाणे रामयिष्यमाणयोः रामयिष्यमाणेषु

समास रामयिष्यमाण

अव्यय ॰रामयिष्यमाणम् ॰रामयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria