Declension table of rāmarājya

Deva

NeuterSingularDualPlural
Nominativerāmarājyam rāmarājye rāmarājyāni
Vocativerāmarājya rāmarājye rāmarājyāni
Accusativerāmarājyam rāmarājye rāmarājyāni
Instrumentalrāmarājyena rāmarājyābhyām rāmarājyaiḥ
Dativerāmarājyāya rāmarājyābhyām rāmarājyebhyaḥ
Ablativerāmarājyāt rāmarājyābhyām rāmarājyebhyaḥ
Genitiverāmarājyasya rāmarājyayoḥ rāmarājyānām
Locativerāmarājye rāmarājyayoḥ rāmarājyeṣu

Compound rāmarājya -

Adverb -rāmarājyam -rāmarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria