Declension table of rāmapāla

Deva

MasculineSingularDualPlural
Nominativerāmapālaḥ rāmapālau rāmapālāḥ
Vocativerāmapāla rāmapālau rāmapālāḥ
Accusativerāmapālam rāmapālau rāmapālān
Instrumentalrāmapālena rāmapālābhyām rāmapālaiḥ rāmapālebhiḥ
Dativerāmapālāya rāmapālābhyām rāmapālebhyaḥ
Ablativerāmapālāt rāmapālābhyām rāmapālebhyaḥ
Genitiverāmapālasya rāmapālayoḥ rāmapālānām
Locativerāmapāle rāmapālayoḥ rāmapāleṣu

Compound rāmapāla -

Adverb -rāmapālam -rāmapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria