Declension table of rāmaliṅgeśvara

Deva

MasculineSingularDualPlural
Nominativerāmaliṅgeśvaraḥ rāmaliṅgeśvarau rāmaliṅgeśvarāḥ
Vocativerāmaliṅgeśvara rāmaliṅgeśvarau rāmaliṅgeśvarāḥ
Accusativerāmaliṅgeśvaram rāmaliṅgeśvarau rāmaliṅgeśvarān
Instrumentalrāmaliṅgeśvareṇa rāmaliṅgeśvarābhyām rāmaliṅgeśvaraiḥ rāmaliṅgeśvarebhiḥ
Dativerāmaliṅgeśvarāya rāmaliṅgeśvarābhyām rāmaliṅgeśvarebhyaḥ
Ablativerāmaliṅgeśvarāt rāmaliṅgeśvarābhyām rāmaliṅgeśvarebhyaḥ
Genitiverāmaliṅgeśvarasya rāmaliṅgeśvarayoḥ rāmaliṅgeśvarāṇām
Locativerāmaliṅgeśvare rāmaliṅgeśvarayoḥ rāmaliṅgeśvareṣu

Compound rāmaliṅgeśvara -

Adverb -rāmaliṅgeśvaram -rāmaliṅgeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria