Declension table of rāmakaṇṭha

Deva

MasculineSingularDualPlural
Nominativerāmakaṇṭhaḥ rāmakaṇṭhau rāmakaṇṭhāḥ
Vocativerāmakaṇṭha rāmakaṇṭhau rāmakaṇṭhāḥ
Accusativerāmakaṇṭham rāmakaṇṭhau rāmakaṇṭhān
Instrumentalrāmakaṇṭhena rāmakaṇṭhābhyām rāmakaṇṭhaiḥ rāmakaṇṭhebhiḥ
Dativerāmakaṇṭhāya rāmakaṇṭhābhyām rāmakaṇṭhebhyaḥ
Ablativerāmakaṇṭhāt rāmakaṇṭhābhyām rāmakaṇṭhebhyaḥ
Genitiverāmakaṇṭhasya rāmakaṇṭhayoḥ rāmakaṇṭhānām
Locativerāmakaṇṭhe rāmakaṇṭhayoḥ rāmakaṇṭheṣu

Compound rāmakaṇṭha -

Adverb -rāmakaṇṭham -rāmakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria