Declension table of rāmagupta

Deva

MasculineSingularDualPlural
Nominativerāmaguptaḥ rāmaguptau rāmaguptāḥ
Vocativerāmagupta rāmaguptau rāmaguptāḥ
Accusativerāmaguptam rāmaguptau rāmaguptān
Instrumentalrāmaguptena rāmaguptābhyām rāmaguptaiḥ rāmaguptebhiḥ
Dativerāmaguptāya rāmaguptābhyām rāmaguptebhyaḥ
Ablativerāmaguptāt rāmaguptābhyām rāmaguptebhyaḥ
Genitiverāmaguptasya rāmaguptayoḥ rāmaguptānām
Locativerāmagupte rāmaguptayoḥ rāmagupteṣu

Compound rāmagupta -

Adverb -rāmaguptam -rāmaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria