Declension table of rāmacarita

Deva

NeuterSingularDualPlural
Nominativerāmacaritam rāmacarite rāmacaritāni
Vocativerāmacarita rāmacarite rāmacaritāni
Accusativerāmacaritam rāmacarite rāmacaritāni
Instrumentalrāmacaritena rāmacaritābhyām rāmacaritaiḥ
Dativerāmacaritāya rāmacaritābhyām rāmacaritebhyaḥ
Ablativerāmacaritāt rāmacaritābhyām rāmacaritebhyaḥ
Genitiverāmacaritasya rāmacaritayoḥ rāmacaritānām
Locativerāmacarite rāmacaritayoḥ rāmacariteṣu

Compound rāmacarita -

Adverb -rāmacaritam -rāmacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria