Declension table of rāmacandrapura

Deva

NeuterSingularDualPlural
Nominativerāmacandrapuram rāmacandrapure rāmacandrapurāṇi
Vocativerāmacandrapura rāmacandrapure rāmacandrapurāṇi
Accusativerāmacandrapuram rāmacandrapure rāmacandrapurāṇi
Instrumentalrāmacandrapureṇa rāmacandrapurābhyām rāmacandrapuraiḥ
Dativerāmacandrapurāya rāmacandrapurābhyām rāmacandrapurebhyaḥ
Ablativerāmacandrapurāt rāmacandrapurābhyām rāmacandrapurebhyaḥ
Genitiverāmacandrapurasya rāmacandrapurayoḥ rāmacandrapurāṇām
Locativerāmacandrapure rāmacandrapurayoḥ rāmacandrapureṣu

Compound rāmacandrapura -

Adverb -rāmacandrapuram -rāmacandrapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria