Declension table of rāmāvatara

Deva

NeuterSingularDualPlural
Nominativerāmāvataram rāmāvatare rāmāvatarāṇi
Vocativerāmāvatara rāmāvatare rāmāvatarāṇi
Accusativerāmāvataram rāmāvatare rāmāvatarāṇi
Instrumentalrāmāvatareṇa rāmāvatarābhyām rāmāvataraiḥ
Dativerāmāvatarāya rāmāvatarābhyām rāmāvatarebhyaḥ
Ablativerāmāvatarāt rāmāvatarābhyām rāmāvatarebhyaḥ
Genitiverāmāvatarasya rāmāvatarayoḥ rāmāvatarāṇām
Locativerāmāvatare rāmāvatarayoḥ rāmāvatareṣu

Compound rāmāvatara -

Adverb -rāmāvataram -rāmāvatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria