Declension table of rāmaṇīyaka

Deva

NeuterSingularDualPlural
Nominativerāmaṇīyakam rāmaṇīyake rāmaṇīyakāni
Vocativerāmaṇīyaka rāmaṇīyake rāmaṇīyakāni
Accusativerāmaṇīyakam rāmaṇīyake rāmaṇīyakāni
Instrumentalrāmaṇīyakena rāmaṇīyakābhyām rāmaṇīyakaiḥ
Dativerāmaṇīyakāya rāmaṇīyakābhyām rāmaṇīyakebhyaḥ
Ablativerāmaṇīyakāt rāmaṇīyakābhyām rāmaṇīyakebhyaḥ
Genitiverāmaṇīyakasya rāmaṇīyakayoḥ rāmaṇīyakānām
Locativerāmaṇīyake rāmaṇīyakayoḥ rāmaṇīyakeṣu

Compound rāmaṇīyaka -

Adverb -rāmaṇīyakam -rāmaṇīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria