सुबन्तावली राक्षसकाव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाराक्षसकाव्यम् राक्षसकाव्ये राक्षसकाव्यानि
सम्बोधनम्राक्षसकाव्य राक्षसकाव्ये राक्षसकाव्यानि
द्वितीयाराक्षसकाव्यम् राक्षसकाव्ये राक्षसकाव्यानि
तृतीयाराक्षसकाव्येन राक्षसकाव्याभ्याम् राक्षसकाव्यैः
चतुर्थीराक्षसकाव्याय राक्षसकाव्याभ्याम् राक्षसकाव्येभ्यः
पञ्चमीराक्षसकाव्यात् राक्षसकाव्याभ्याम् राक्षसकाव्येभ्यः
षष्ठीराक्षसकाव्यस्य राक्षसकाव्ययोः राक्षसकाव्यानाम्
सप्तमीराक्षसकाव्ये राक्षसकाव्ययोः राक्षसकाव्येषु

समास राक्षसकाव्य

अव्यय ॰राक्षसकाव्यम् ॰राक्षसकाव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria