Declension table of rākṣasāntaka

Deva

MasculineSingularDualPlural
Nominativerākṣasāntakaḥ rākṣasāntakau rākṣasāntakāḥ
Vocativerākṣasāntaka rākṣasāntakau rākṣasāntakāḥ
Accusativerākṣasāntakam rākṣasāntakau rākṣasāntakān
Instrumentalrākṣasāntakena rākṣasāntakābhyām rākṣasāntakaiḥ rākṣasāntakebhiḥ
Dativerākṣasāntakāya rākṣasāntakābhyām rākṣasāntakebhyaḥ
Ablativerākṣasāntakāt rākṣasāntakābhyām rākṣasāntakebhyaḥ
Genitiverākṣasāntakasya rākṣasāntakayoḥ rākṣasāntakānām
Locativerākṣasāntake rākṣasāntakayoḥ rākṣasāntakeṣu

Compound rākṣasāntaka -

Adverb -rākṣasāntakam -rākṣasāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria