Declension table of rājyavardhana

Deva

NeuterSingularDualPlural
Nominativerājyavardhanam rājyavardhane rājyavardhanāni
Vocativerājyavardhana rājyavardhane rājyavardhanāni
Accusativerājyavardhanam rājyavardhane rājyavardhanāni
Instrumentalrājyavardhanena rājyavardhanābhyām rājyavardhanaiḥ
Dativerājyavardhanāya rājyavardhanābhyām rājyavardhanebhyaḥ
Ablativerājyavardhanāt rājyavardhanābhyām rājyavardhanebhyaḥ
Genitiverājyavardhanasya rājyavardhanayoḥ rājyavardhanānām
Locativerājyavardhane rājyavardhanayoḥ rājyavardhaneṣu

Compound rājyavardhana -

Adverb -rājyavardhanam -rājyavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria