Declension table of rājavyavahārakośa

Deva

MasculineSingularDualPlural
Nominativerājavyavahārakośaḥ rājavyavahārakośau rājavyavahārakośāḥ
Vocativerājavyavahārakośa rājavyavahārakośau rājavyavahārakośāḥ
Accusativerājavyavahārakośam rājavyavahārakośau rājavyavahārakośān
Instrumentalrājavyavahārakośena rājavyavahārakośābhyām rājavyavahārakośaiḥ rājavyavahārakośebhiḥ
Dativerājavyavahārakośāya rājavyavahārakośābhyām rājavyavahārakośebhyaḥ
Ablativerājavyavahārakośāt rājavyavahārakośābhyām rājavyavahārakośebhyaḥ
Genitiverājavyavahārakośasya rājavyavahārakośayoḥ rājavyavahārakośānām
Locativerājavyavahārakośe rājavyavahārakośayoḥ rājavyavahārakośeṣu

Compound rājavyavahārakośa -

Adverb -rājavyavahārakośam -rājavyavahārakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria