Declension table of rājatva

Deva

NeuterSingularDualPlural
Nominativerājatvam rājatve rājatvāni
Vocativerājatva rājatve rājatvāni
Accusativerājatvam rājatve rājatvāni
Instrumentalrājatvena rājatvābhyām rājatvaiḥ
Dativerājatvāya rājatvābhyām rājatvebhyaḥ
Ablativerājatvāt rājatvābhyām rājatvebhyaḥ
Genitiverājatvasya rājatvayoḥ rājatvānām
Locativerājatve rājatvayoḥ rājatveṣu

Compound rājatva -

Adverb -rājatvam -rājatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria