Declension table of rājasika

Deva

MasculineSingularDualPlural
Nominativerājasikaḥ rājasikau rājasikāḥ
Vocativerājasika rājasikau rājasikāḥ
Accusativerājasikam rājasikau rājasikān
Instrumentalrājasikena rājasikābhyām rājasikaiḥ rājasikebhiḥ
Dativerājasikāya rājasikābhyām rājasikebhyaḥ
Ablativerājasikāt rājasikābhyām rājasikebhyaḥ
Genitiverājasikasya rājasikayoḥ rājasikānām
Locativerājasike rājasikayoḥ rājasikeṣu

Compound rājasika -

Adverb -rājasikam -rājasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria