Declension table of rājaputrīya

Deva

MasculineSingularDualPlural
Nominativerājaputrīyaḥ rājaputrīyau rājaputrīyāḥ
Vocativerājaputrīya rājaputrīyau rājaputrīyāḥ
Accusativerājaputrīyam rājaputrīyau rājaputrīyān
Instrumentalrājaputrīyeṇa rājaputrīyābhyām rājaputrīyaiḥ rājaputrīyebhiḥ
Dativerājaputrīyāya rājaputrīyābhyām rājaputrīyebhyaḥ
Ablativerājaputrīyāt rājaputrīyābhyām rājaputrīyebhyaḥ
Genitiverājaputrīyasya rājaputrīyayoḥ rājaputrīyāṇām
Locativerājaputrīye rājaputrīyayoḥ rājaputrīyeṣu

Compound rājaputrīya -

Adverb -rājaputrīyam -rājaputrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria