Declension table of rājapuruṣa

Deva

MasculineSingularDualPlural
Nominativerājapuruṣaḥ rājapuruṣau rājapuruṣāḥ
Vocativerājapuruṣa rājapuruṣau rājapuruṣāḥ
Accusativerājapuruṣam rājapuruṣau rājapuruṣān
Instrumentalrājapuruṣeṇa rājapuruṣābhyām rājapuruṣaiḥ rājapuruṣebhiḥ
Dativerājapuruṣāya rājapuruṣābhyām rājapuruṣebhyaḥ
Ablativerājapuruṣāt rājapuruṣābhyām rājapuruṣebhyaḥ
Genitiverājapuruṣasya rājapuruṣayoḥ rājapuruṣāṇām
Locativerājapuruṣe rājapuruṣayoḥ rājapuruṣeṣu

Compound rājapuruṣa -

Adverb -rājapuruṣam -rājapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria