Declension table of rājana

Deva

MasculineSingularDualPlural
Nominativerājanaḥ rājanau rājanāḥ
Vocativerājana rājanau rājanāḥ
Accusativerājanam rājanau rājanān
Instrumentalrājanena rājanābhyām rājanaiḥ rājanebhiḥ
Dativerājanāya rājanābhyām rājanebhyaḥ
Ablativerājanāt rājanābhyām rājanebhyaḥ
Genitiverājanasya rājanayoḥ rājanānām
Locativerājane rājanayoḥ rājaneṣu

Compound rājana -

Adverb -rājanam -rājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria