Declension table of rājamārtaṇḍa

Deva

MasculineSingularDualPlural
Nominativerājamārtaṇḍaḥ rājamārtaṇḍau rājamārtaṇḍāḥ
Vocativerājamārtaṇḍa rājamārtaṇḍau rājamārtaṇḍāḥ
Accusativerājamārtaṇḍam rājamārtaṇḍau rājamārtaṇḍān
Instrumentalrājamārtaṇḍena rājamārtaṇḍābhyām rājamārtaṇḍaiḥ rājamārtaṇḍebhiḥ
Dativerājamārtaṇḍāya rājamārtaṇḍābhyām rājamārtaṇḍebhyaḥ
Ablativerājamārtaṇḍāt rājamārtaṇḍābhyām rājamārtaṇḍebhyaḥ
Genitiverājamārtaṇḍasya rājamārtaṇḍayoḥ rājamārtaṇḍānām
Locativerājamārtaṇḍe rājamārtaṇḍayoḥ rājamārtaṇḍeṣu

Compound rājamārtaṇḍa -

Adverb -rājamārtaṇḍam -rājamārtaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria