Declension table of rājalīlāsana

Deva

NeuterSingularDualPlural
Nominativerājalīlāsanam rājalīlāsane rājalīlāsanāni
Vocativerājalīlāsana rājalīlāsane rājalīlāsanāni
Accusativerājalīlāsanam rājalīlāsane rājalīlāsanāni
Instrumentalrājalīlāsanena rājalīlāsanābhyām rājalīlāsanaiḥ
Dativerājalīlāsanāya rājalīlāsanābhyām rājalīlāsanebhyaḥ
Ablativerājalīlāsanāt rājalīlāsanābhyām rājalīlāsanebhyaḥ
Genitiverājalīlāsanasya rājalīlāsanayoḥ rājalīlāsanānām
Locativerājalīlāsane rājalīlāsanayoḥ rājalīlāsaneṣu

Compound rājalīlāsana -

Adverb -rājalīlāsanam -rājalīlāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria