Declension table of rājakulamahāmantrin

Deva

MasculineSingularDualPlural
Nominativerājakulamahāmantrī rājakulamahāmantriṇau rājakulamahāmantriṇaḥ
Vocativerājakulamahāmantrin rājakulamahāmantriṇau rājakulamahāmantriṇaḥ
Accusativerājakulamahāmantriṇam rājakulamahāmantriṇau rājakulamahāmantriṇaḥ
Instrumentalrājakulamahāmantriṇā rājakulamahāmantribhyām rājakulamahāmantribhiḥ
Dativerājakulamahāmantriṇe rājakulamahāmantribhyām rājakulamahāmantribhyaḥ
Ablativerājakulamahāmantriṇaḥ rājakulamahāmantribhyām rājakulamahāmantribhyaḥ
Genitiverājakulamahāmantriṇaḥ rājakulamahāmantriṇoḥ rājakulamahāmantriṇām
Locativerājakulamahāmantriṇi rājakulamahāmantriṇoḥ rājakulamahāmantriṣu

Compound rājakulamahāmantri -

Adverb -rājakulamahāmantri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria