Declension table of rājaguru

Deva

MasculineSingularDualPlural
Nominativerājaguruḥ rājagurū rājaguravaḥ
Vocativerājaguro rājagurū rājaguravaḥ
Accusativerājagurum rājagurū rājagurūn
Instrumentalrājaguruṇā rājagurubhyām rājagurubhiḥ
Dativerājagurave rājagurubhyām rājagurubhyaḥ
Ablativerājaguroḥ rājagurubhyām rājagurubhyaḥ
Genitiverājaguroḥ rājagurvoḥ rājagurūṇām
Locativerājagurau rājagurvoḥ rājaguruṣu

Compound rājaguru -

Adverb -rājaguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria