Declension table of rājābhiṣeka

Deva

MasculineSingularDualPlural
Nominativerājābhiṣekaḥ rājābhiṣekau rājābhiṣekāḥ
Vocativerājābhiṣeka rājābhiṣekau rājābhiṣekāḥ
Accusativerājābhiṣekam rājābhiṣekau rājābhiṣekān
Instrumentalrājābhiṣekeṇa rājābhiṣekābhyām rājābhiṣekaiḥ rājābhiṣekebhiḥ
Dativerājābhiṣekāya rājābhiṣekābhyām rājābhiṣekebhyaḥ
Ablativerājābhiṣekāt rājābhiṣekābhyām rājābhiṣekebhyaḥ
Genitiverājābhiṣekasya rājābhiṣekayoḥ rājābhiṣekāṇām
Locativerājābhiṣeke rājābhiṣekayoḥ rājābhiṣekeṣu

Compound rājābhiṣeka -

Adverb -rājābhiṣekam -rājābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria