Declension table of rāhuketu

Deva

MasculineSingularDualPlural
Nominativerāhuketuḥ rāhuketū rāhuketavaḥ
Vocativerāhuketo rāhuketū rāhuketavaḥ
Accusativerāhuketum rāhuketū rāhuketūn
Instrumentalrāhuketunā rāhuketubhyām rāhuketubhiḥ
Dativerāhuketave rāhuketubhyām rāhuketubhyaḥ
Ablativerāhuketoḥ rāhuketubhyām rāhuketubhyaḥ
Genitiverāhuketoḥ rāhuketvoḥ rāhuketūnām
Locativerāhuketau rāhuketvoḥ rāhuketuṣu

Compound rāhuketu -

Adverb -rāhuketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria