Declension table of rāgin

Deva

MasculineSingularDualPlural
Nominativerāgī rāgiṇau rāgiṇaḥ
Vocativerāgin rāgiṇau rāgiṇaḥ
Accusativerāgiṇam rāgiṇau rāgiṇaḥ
Instrumentalrāgiṇā rāgibhyām rāgibhiḥ
Dativerāgiṇe rāgibhyām rāgibhyaḥ
Ablativerāgiṇaḥ rāgibhyām rāgibhyaḥ
Genitiverāgiṇaḥ rāgiṇoḥ rāgiṇām
Locativerāgiṇi rāgiṇoḥ rāgiṣu

Compound rāgi -

Adverb -rāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria