Declension table of rāghavendra

Deva

MasculineSingularDualPlural
Nominativerāghavendraḥ rāghavendrau rāghavendrāḥ
Vocativerāghavendra rāghavendrau rāghavendrāḥ
Accusativerāghavendram rāghavendrau rāghavendrān
Instrumentalrāghavendreṇa rāghavendrābhyām rāghavendraiḥ rāghavendrebhiḥ
Dativerāghavendrāya rāghavendrābhyām rāghavendrebhyaḥ
Ablativerāghavendrāt rāghavendrābhyām rāghavendrebhyaḥ
Genitiverāghavendrasya rāghavendrayoḥ rāghavendrāṇām
Locativerāghavendre rāghavendrayoḥ rāghavendreṣu

Compound rāghavendra -

Adverb -rāghavendram -rāghavendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria