Declension table of rādhātantra

Deva

NeuterSingularDualPlural
Nominativerādhātantram rādhātantre rādhātantrāṇi
Vocativerādhātantra rādhātantre rādhātantrāṇi
Accusativerādhātantram rādhātantre rādhātantrāṇi
Instrumentalrādhātantreṇa rādhātantrābhyām rādhātantraiḥ
Dativerādhātantrāya rādhātantrābhyām rādhātantrebhyaḥ
Ablativerādhātantrāt rādhātantrābhyām rādhātantrebhyaḥ
Genitiverādhātantrasya rādhātantrayoḥ rādhātantrāṇām
Locativerādhātantre rādhātantrayoḥ rādhātantreṣu

Compound rādhātantra -

Adverb -rādhātantram -rādhātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria