Declension table of rādhākuṇḍa

Deva

NeuterSingularDualPlural
Nominativerādhākuṇḍam rādhākuṇḍe rādhākuṇḍāni
Vocativerādhākuṇḍa rādhākuṇḍe rādhākuṇḍāni
Accusativerādhākuṇḍam rādhākuṇḍe rādhākuṇḍāni
Instrumentalrādhākuṇḍena rādhākuṇḍābhyām rādhākuṇḍaiḥ
Dativerādhākuṇḍāya rādhākuṇḍābhyām rādhākuṇḍebhyaḥ
Ablativerādhākuṇḍāt rādhākuṇḍābhyām rādhākuṇḍebhyaḥ
Genitiverādhākuṇḍasya rādhākuṇḍayoḥ rādhākuṇḍānām
Locativerādhākuṇḍe rādhākuṇḍayoḥ rādhākuṇḍeṣu

Compound rādhākuṇḍa -

Adverb -rādhākuṇḍam -rādhākuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria