Declension table of rādhākṛṣṇa

Deva

MasculineSingularDualPlural
Nominativerādhākṛṣṇaḥ rādhākṛṣṇau rādhākṛṣṇāḥ
Vocativerādhākṛṣṇa rādhākṛṣṇau rādhākṛṣṇāḥ
Accusativerādhākṛṣṇam rādhākṛṣṇau rādhākṛṣṇān
Instrumentalrādhākṛṣṇena rādhākṛṣṇābhyām rādhākṛṣṇaiḥ rādhākṛṣṇebhiḥ
Dativerādhākṛṣṇāya rādhākṛṣṇābhyām rādhākṛṣṇebhyaḥ
Ablativerādhākṛṣṇāt rādhākṛṣṇābhyām rādhākṛṣṇebhyaḥ
Genitiverādhākṛṣṇasya rādhākṛṣṇayoḥ rādhākṛṣṇānām
Locativerādhākṛṣṇe rādhākṛṣṇayoḥ rādhākṛṣṇeṣu

Compound rādhākṛṣṇa -

Adverb -rādhākṛṣṇam -rādhākṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria