Declension table of rāddha

Deva

MasculineSingularDualPlural
Nominativerāddhaḥ rāddhau rāddhāḥ
Vocativerāddha rāddhau rāddhāḥ
Accusativerāddham rāddhau rāddhān
Instrumentalrāddhena rāddhābhyām rāddhaiḥ rāddhebhiḥ
Dativerāddhāya rāddhābhyām rāddhebhyaḥ
Ablativerāddhāt rāddhābhyām rāddhebhyaḥ
Genitiverāddhasya rāddhayoḥ rāddhānām
Locativerāddhe rāddhayoḥ rāddheṣu

Compound rāddha -

Adverb -rāddham -rāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria