Declension table of rāṣṭrasenā

Deva

FeminineSingularDualPlural
Nominativerāṣṭrasenā rāṣṭrasene rāṣṭrasenāḥ
Vocativerāṣṭrasene rāṣṭrasene rāṣṭrasenāḥ
Accusativerāṣṭrasenām rāṣṭrasene rāṣṭrasenāḥ
Instrumentalrāṣṭrasenayā rāṣṭrasenābhyām rāṣṭrasenābhiḥ
Dativerāṣṭrasenāyai rāṣṭrasenābhyām rāṣṭrasenābhyaḥ
Ablativerāṣṭrasenāyāḥ rāṣṭrasenābhyām rāṣṭrasenābhyaḥ
Genitiverāṣṭrasenāyāḥ rāṣṭrasenayoḥ rāṣṭrasenānām
Locativerāṣṭrasenāyām rāṣṭrasenayoḥ rāṣṭrasenāsu

Adverb -rāṣṭrasenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria