Declension table of rāṣṭrapati

Deva

MasculineSingularDualPlural
Nominativerāṣṭrapatiḥ rāṣṭrapatī rāṣṭrapatayaḥ
Vocativerāṣṭrapate rāṣṭrapatī rāṣṭrapatayaḥ
Accusativerāṣṭrapatim rāṣṭrapatī rāṣṭrapatīn
Instrumentalrāṣṭrapatinā rāṣṭrapatibhyām rāṣṭrapatibhiḥ
Dativerāṣṭrapataye rāṣṭrapatibhyām rāṣṭrapatibhyaḥ
Ablativerāṣṭrapateḥ rāṣṭrapatibhyām rāṣṭrapatibhyaḥ
Genitiverāṣṭrapateḥ rāṣṭrapatyoḥ rāṣṭrapatīnām
Locativerāṣṭrapatau rāṣṭrapatyoḥ rāṣṭrapatiṣu

Compound rāṣṭrapati -

Adverb -rāṣṭrapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria