Declension table of rāṣṭrapālaparipṛcchā

Deva

FeminineSingularDualPlural
Nominativerāṣṭrapālaparipṛcchā rāṣṭrapālaparipṛcche rāṣṭrapālaparipṛcchāḥ
Vocativerāṣṭrapālaparipṛcche rāṣṭrapālaparipṛcche rāṣṭrapālaparipṛcchāḥ
Accusativerāṣṭrapālaparipṛcchām rāṣṭrapālaparipṛcche rāṣṭrapālaparipṛcchāḥ
Instrumentalrāṣṭrapālaparipṛcchayā rāṣṭrapālaparipṛcchābhyām rāṣṭrapālaparipṛcchābhiḥ
Dativerāṣṭrapālaparipṛcchāyai rāṣṭrapālaparipṛcchābhyām rāṣṭrapālaparipṛcchābhyaḥ
Ablativerāṣṭrapālaparipṛcchāyāḥ rāṣṭrapālaparipṛcchābhyām rāṣṭrapālaparipṛcchābhyaḥ
Genitiverāṣṭrapālaparipṛcchāyāḥ rāṣṭrapālaparipṛcchayoḥ rāṣṭrapālaparipṛcchānām
Locativerāṣṭrapālaparipṛcchāyām rāṣṭrapālaparipṛcchayoḥ rāṣṭrapālaparipṛcchāsu

Adverb -rāṣṭrapālaparipṛccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria