Declension table of rāṣṭrapa

Deva

MasculineSingularDualPlural
Nominativerāṣṭrapaḥ rāṣṭrapau rāṣṭrapāḥ
Vocativerāṣṭrapa rāṣṭrapau rāṣṭrapāḥ
Accusativerāṣṭrapam rāṣṭrapau rāṣṭrapān
Instrumentalrāṣṭrapeṇa rāṣṭrapābhyām rāṣṭrapaiḥ rāṣṭrapebhiḥ
Dativerāṣṭrapāya rāṣṭrapābhyām rāṣṭrapebhyaḥ
Ablativerāṣṭrapāt rāṣṭrapābhyām rāṣṭrapebhyaḥ
Genitiverāṣṭrapasya rāṣṭrapayoḥ rāṣṭrapāṇām
Locativerāṣṭrape rāṣṭrapayoḥ rāṣṭrapeṣu

Compound rāṣṭrapa -

Adverb -rāṣṭrapam -rāṣṭrapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria