Declension table of raṭita

Deva

MasculineSingularDualPlural
Nominativeraṭitaḥ raṭitau raṭitāḥ
Vocativeraṭita raṭitau raṭitāḥ
Accusativeraṭitam raṭitau raṭitān
Instrumentalraṭitena raṭitābhyām raṭitaiḥ raṭitebhiḥ
Dativeraṭitāya raṭitābhyām raṭitebhyaḥ
Ablativeraṭitāt raṭitābhyām raṭitebhyaḥ
Genitiveraṭitasya raṭitayoḥ raṭitānām
Locativeraṭite raṭitayoḥ raṭiteṣu

Compound raṭita -

Adverb -raṭitam -raṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria